A 208-14 Kubjikāmata

Template:IP

Manuscript culture infobox

Filmed in: A 208/14
Title: Kubjikāmata
Dimensions: 30 x 8 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1322
Remarks:


Reel No. A 208/14

Inventory No. 35994

Title Kubjikāmatatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 30.0 x 8.0 cm

Binding Hole

Folios 67

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Date of Copying SAM 752

Place of Deposit NAK

Accession No. 1/1322

Manuscript Features

Excerpts

Beginning

❖ oṃ namo gaṇapataye ||

oṃ hrīṃ śrīṃ ēṃ yreṃ hūṃ krīṃ klīṃ kṣaḥ ||
praṇipatyādināthaṃ anāthabhūtau ghamohanirmmathataṃ |
satratrā nanditramanasaṃvi vudhāsuravandhitāṃghriyugaṃ ||

śrīkubjikovāca ||

śiṣyajñānāvaseghāta durvvikāsavikāsine |
sadodinapraśāntāya namaḥ śrīnāthabhānave ||

veṣṭitā devadeveśaḥ ajñānapaṭalair mmama |
vāmadakṣiṇasiddhāṃtaḥ sāṃprata vartate kudhīḥ || (fol. 1v1–3)

End

tīvratejā mahogrā ca gopanīyā prayatnataḥ |
ādivaktrodbhavā devī paśimānvayapūjitā ||

granthasya rakṣaṇī proktā, pāraṃparyakramāgatā |
proktaṃ tu yanmayā devi ādivaktrodbhavaṃ mahat ||

ganthānāṃ (!) tu śataṃ sārddha teṣāṃ lekhya varānane ||
nigūḍha jñānasadbhave divyaughe śrīkubjikāmataṃ samāptaṃ ||
śrīkūjesānisārātsārataraṃ paraṃ || oṃ hrīṃ śrīṃ ēṃ phuṃ hraṃ hlīṃ klīṃ kṣaḥ || (fol. 67r6–7 and v 1–2)

Colophon

samvat 752 thvadaṃ śrī 3 bhavānīśaṃkaraprītina śrīkālidāsanasaṃcayayāṅā ||
umeśaprītaye tantraṃ kālidāsena saṃcitaṃ | anena puṇyayogena tayor antareyo ʼstume || (fol. 67v2–3)

Microfilm Details

Reel No. A 208/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 29-07-2005