A 208-14 Kubjikāmata
Manuscript culture infobox
Filmed in: A 208/14
Title: Kubjikāmata
Dimensions: 30 x 8 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1322
Remarks:
Reel No. A 208/14
Inventory No. 35994
Title Kubjikāmatatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 30.0 x 8.0 cm
Binding Hole
Folios 67
Lines per Folio 7
Foliation figures in the right-hand margin on the verso
Date of Copying SAM 752
Place of Deposit NAK
Accession No. 1/1322
Manuscript Features
Excerpts
Beginning
❖ oṃ namo gaṇapataye ||
oṃ hrīṃ śrīṃ ēṃ yreṃ hūṃ krīṃ klīṃ kṣaḥ ||
praṇipatyādināthaṃ anāthabhūtau ghamohanirmmathataṃ |
satratrā nanditramanasaṃvi vudhāsuravandhitāṃghriyugaṃ ||
śrīkubjikovāca ||
śiṣyajñānāvaseghāta durvvikāsavikāsine |
sadodinapraśāntāya namaḥ śrīnāthabhānave ||
veṣṭitā devadeveśaḥ ajñānapaṭalair mmama |
vāmadakṣiṇasiddhāṃtaḥ sāṃprata vartate kudhīḥ || (fol. 1v1–3)
End
tīvratejā mahogrā ca gopanīyā prayatnataḥ |
ādivaktrodbhavā devī paśimānvayapūjitā ||
granthasya rakṣaṇī proktā, pāraṃparyakramāgatā |
proktaṃ tu yanmayā devi ādivaktrodbhavaṃ mahat ||
ganthānāṃ (!) tu śataṃ sārddha teṣāṃ lekhya varānane ||
nigūḍha jñānasadbhave divyaughe śrīkubjikāmataṃ samāptaṃ ||
śrīkūjesānisārātsārataraṃ paraṃ || oṃ hrīṃ śrīṃ ēṃ phuṃ hraṃ hlīṃ klīṃ kṣaḥ || (fol. 67r6–7 and v 1–2)
Colophon
samvat 752 thvadaṃ śrī 3 bhavānīśaṃkaraprītina śrīkālidāsanasaṃcayayāṅā ||
umeśaprītaye tantraṃ kālidāsena saṃcitaṃ | anena puṇyayogena tayor antareyo ʼstume || (fol. 67v2–3)
Microfilm Details
Reel No. A 208/14
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 29-07-2005